Weekly Sanga
Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38 – May 15, 2024
- Autor: Vários
- Narrador: Vários
- Editor: Podcast
- Duración: 0:51:44
- Mas informaciones
Informações:
Sinopsis
Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38 mama pratyakṣam evedaṁ yadā kṛṣṇo vraje ’vrajat tato hi pūtanādibhyaḥ keśy-antebhyo muhur muhuḥ daityebhyo varuṇendrādi- devebhyo ’jagarāditaḥ tathā cirantana-svīya- śakaṭārjuna-bhaṅgataḥ ko vā nopadravas tatra jāto vraja-vināśakaḥ tatratyās tu janāḥ kiñcit te ’nusandadhate na tat TRANSLATION My own experience is this: When Kṛṣṇa lived in Vraja, so many calamities threatened to destroy it. Vraja was disturbed by demons, from Pūtanā to Keśī, by demigods like Varuṇa and Indra, by creatures like the python, and by the falling of familiar things at Kṛṣṇa’s house like the cart and the arjuna trees. But to these dangers the residents paid no regard.